वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अग्निः पावकः छन्द: सतोबृहती स्वर: पञ्चमः काण्ड:

इ꣣रज्य꣡न्न꣢ग्ने प्रथयस्व ज꣣न्तु꣡भि꣢र꣣स्मे꣡ रायो꣢꣯ अमर्त्य । स꣡ द꣢र्श꣣त꣢स्य꣣ व꣡पु꣢षो꣣ वि꣡ रा꣢जसि पृ꣣ण꣡क्षि꣢ दर्श꣣तं꣡ क्रतु꣢꣯म् ॥१८१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥१८१९॥

मन्त्र उच्चारण
पद पाठ

इरज्य꣢न् । अ꣣ग्ने । प्रथयस्व । जन्तु꣡भिः꣢ । अ꣣स्मे꣡इति । रा꣡यः꣢꣯ । अ꣣र्मत्य । अ । मर्त्य । सः꣢ । द꣣र्शत꣡स्य꣢ । व꣡पु꣢꣯षः । वि । रा꣣जसि । पृण꣡क्षि꣢ । द꣡र्शत꣢म् । क्र꣡तु꣢꣯म् ॥१८१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1819 | (कौथोम) 9 » 2 » 1 » 4 | (रानायाणीय) 20 » 5 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर की स्तुति तथा उससे प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अमर्त्य) अमर (अग्ने) मार्गदर्शक परमात्मन् ! (इरज्यन्) सबके ईश्वर होते हुए आप (जन्तुभिः) उत्पन्न अभ्यास, वैराग्य, प्रणव-जप, मैत्री, करुणा, मुदिता, उपेक्षा, ज्योतिष्मती प्रज्ञा, ऋतम्भरा प्रज्ञा, समाधि आदियों से (अस्मे) हमारे लिए (रायः) अभ्युदय-निःश्रेयस रूप ऐश्वर्यों का (प्रथयस्व) विस्तार करो। (सः) वह प्रसिद्ध आप (दर्शतस्य) दर्शनीय वा आपके दर्शन में सहायक (वपुषः) अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय रूप पञ्च शरीरों के (वि राजसि) विशिष्ट राजा हो। आप ही हमारे मन में (दर्शतम्) ज्ञान-दर्शन के साधन (क्रतुम्) सङ्कल्प को (पृणक्षि) संयुक्त करते हो ॥४॥

भावार्थभाषाः -

जगदीश्वर की ही सहायता से योगसाधना में संलग्न उपासक अपने लक्ष्य की पूर्ति में सफल होते हैं ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरं स्तौति प्रार्थयते च।

पदार्थान्वयभाषाः -

हे (अमर्त्य) अमर (अग्ने) मार्गदर्शक परमात्मन् ! (इरज्यन्) ईश्वरो भवन् त्वम्। [इरज्यतिः ऐश्वर्यकर्मा। निघं० २।२१।] (जन्तुभिः) जातैः अभ्यासवैराग्यप्रणवजपमैत्रीकरुणामुदितोपेक्षाज्योतिष्मती- प्रज्ञाऋतम्भरा-प्रज्ञासमाध्यादिभिः। [जायन्ते जन्यन्ते वा ये ते जन्तवः। ‘कमिमनिजनिगाभायाहिभ्यश्च’ उ० १।७३ इति तुः प्रत्ययः।] (अस्मे) अस्मभ्यम् (रायः) अभ्युदयनिःश्रेयसरूपाणि ऐश्वर्याणि (प्रथयस्व) विस्तारय। (सः) असौ प्रसिद्धः त्वम् (दर्शतस्य) दर्शनीयस्य, त्वद्दर्शनसहायभूतस्य वा (वपुषः) अन्नमयप्राणमयमनोमयविज्ञान- मयानन्दमयरूपस्य देहपञ्चकस्य (वि राजसि) विशिष्टो राजा भवसि। त्वमेवास्माकं मनसि (दर्शतम्) ज्ञानदर्शनसाधनम् (क्रतुम्) संकल्पम् (पृणक्षि) संयोजयसि ॥४ ॥२

भावार्थभाषाः -

जगदीश्वरस्यैव साहाय्येन योगसाधनारता उपासकाः स्वलक्ष्यपूर्तौ सफलीभवन्ति ॥४ ॥